A 1328-17 Rājarājeśvarayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1328/17
Title: Rājarājeśvarayoga
Dimensions: 20.5 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/711
Remarks:


Reel No. A 1328-17 Inventory No. 100390

Title Rājarājeśvarayogaśāstra

Remarks ascribed to Padmapurāṇa.

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.2 x 10.7 cm

Folios 20

Lines per Folio 6–7

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/711

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāye (!) namaḥ ||

nivṛttitarṣair upagīyamānād

bhavauṣadhāc chrotramanobhirāmāt ||

(2) ka uttamaślokaguṇānuvādāt

pumān virajyaita (!) vinā paśughnāt || 1 ||

sūta uvāca ||

(3) praṇamya daṇḍavad bhūmau stutvā cārucaritrakam |||

arcitaṃ ca tataḥ sarveḥ (!) puna (!) praśnaṃ karoti (4) ca || 2 || (!)

caturyogarūpayā (!) khyātaḥ kaṣṭāt kaṣṭataraṃ mahat ||

kadācit prāpyate mṛtyuḥ (5) punar janma bhaved dhruvam || 3 ||

nānāyonigataḥ paścād uttame narajanmani ||

naro nārāyaṇo (6) bhūtvā kaivalyaṃ brahmaśāśvatam || 4 ||

rājarājeśvaraṃ yogaṃ śivena kathitaṃ purā ||

loko(2r1)pakāraṇārthāya pārvatīpratibodhitam || 5 ||

bhagavadbodhitapārtho hitenoddhavarakṣitaḥ ||

(2) tathā tvaṃ bodhayāsmākaṃ nityānityavivekataḥ || 6 || (fol. 1v1–2r2)

End

anye ca bahavo bhaktā (!) tāritāś ca maheśvara ||

vyavahāro bhedabuddhir murkha(7)tvena (!) prakalpayet || 26 ||

dehasyāṃtargato hy ātmā dehamadhye pradarśitaḥ ||

tasmād dehātmako (19v1) nāma vikhyātaṃ sarvalaukikaiḥ || 27 ||

ātmeti akṣaro nāma śarīraṃ kṣararūpakam ||

oṃ(2)m (!) ity ekākṣaraṃ brahma kathaṃ deheṣu cātmanaḥ || 28 ||

akārasadṛśaṃ rūpaṃ dehātmeti praṇī(3)yate ||

pāṃcabhūtam idaṃ dehaṃ bhūtātmā nāma kathyate || 29 ||

tārakaṃ deharūpākhyaṃ pratyakṣaṃ pra(4)vadāmy aham ||

navapraṇavasaṃyuktaṃ navarūpāṇi tārakaṃ || 30 ||

kāśīpūrīnivāsastho vi(5)śvanātho jagadguruḥ ||

dehāṃte copadiśaṃti (!) dakṣiṇe karṇasaṃpuṭe || 31 ||

etāvatpraśna (!) ke(6)nāpi na kṛtaṃ bhūvanatraye (!) ||

etat sarvaṃ mayā khyātaṃ guhyād guhyataraṃ mahat || 32 ||

sūta uvā(7)ca ||

ṛṣisiddhagaṇā[[ḥ]] sarve sāṣṭāṃgaṃ praṇamaṃ stutaṃ || (!)

kṛtārtho haṃ kṛtārtho ham ahaṃ bhāvavi(20r1)varjitaḥ || 33 ||

tvatpraśādena prāptavyaṃ sākṣātkārātmarūpakam ||

darśitaṃ tava netre(2)ṣu anirvāco (!) bhavāmy aham || 34 ||

muhur muhur mukhe stotraṃ harṣeṇa gadagadaḥsvaram (!) ||

sa mu(3)ktaḥ sarvalokyeṣu (!) brahmasāyujyam āpnuyāt || 35 ||

rājarājeśvaraṃ yogaṃ śeṣamārgaṃ pra(4)śasyate ||

yeḥ (!) paṭhet bhaktiyuktena sa mukto nātra saṃśayaḥ || 36 |||| 236 ||  (fol. 19r6–20r4)

Colophon

iti (5) śrīpadmapurāṇe siddhāṃtaśāre kapilaṛṣisiddhasamvāde rājarājeśvarayoga(6)kathanaṃ nāma paṃcamo dhyāyaḥ || || 5 || || rāma || rāma || rāma || rāma || rāma || rāma || rāma || rāma (7) na jñānaṃ bhakṣate māṃsaṃ paradārāgamanaṃ bhavet na jñānaṃ caurakarmaṃ (!) ca madyapānaṃ tathaiva caḥ (!) || 1 || (!) (fol. 20r4–7)

Microfilm Details

Reel No. A 1328/17

Date of Filming 08-08-1988

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–8r, 11v–12r and 5v–16r

Catalogued by BK/SG

Date 02-02-2006

Bibliography