A 1328-17 Rājarājeśvarayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1328/17
Title: Rājarājeśvarayoga
Dimensions: 20.5 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/711
Remarks:
Reel No. A 1328-17 Inventory No. 100390
Title Rājarājeśvarayogaśāstra
Remarks ascribed to Padmapurāṇa.
Subject Yoga
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 21.2 x 10.7 cm
Folios 20
Lines per Folio 6–7
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 3/711
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāye (!) namaḥ ||
nivṛttitarṣair upagīyamānād
bhavauṣadhāc chrotramanobhirāmāt ||
(2) ka uttamaślokaguṇānuvādāt
pumān virajyaita (!) vinā paśughnāt || 1 ||
sūta uvāca ||
(3) praṇamya daṇḍavad bhūmau stutvā cārucaritrakam |||
arcitaṃ ca tataḥ sarveḥ (!) puna (!) praśnaṃ karoti (4) ca || 2 || (!)
caturyogarūpayā (!) khyātaḥ kaṣṭāt kaṣṭataraṃ mahat ||
kadācit prāpyate mṛtyuḥ (5) punar janma bhaved dhruvam || 3 ||
nānāyonigataḥ paścād uttame narajanmani ||
naro nārāyaṇo (6) bhūtvā kaivalyaṃ brahmaśāśvatam || 4 ||
rājarājeśvaraṃ yogaṃ śivena kathitaṃ purā ||
loko(2r1)pakāraṇārthāya pārvatīpratibodhitam || 5 ||
bhagavadbodhitapārtho hitenoddhavarakṣitaḥ ||
(2) tathā tvaṃ bodhayāsmākaṃ nityānityavivekataḥ || 6 || (fol. 1v1–2r2)
End
anye ca bahavo bhaktā (!) tāritāś ca maheśvara ||
vyavahāro bhedabuddhir murkha(7)tvena (!) prakalpayet || 26 ||
dehasyāṃtargato hy ātmā dehamadhye pradarśitaḥ ||
tasmād dehātmako (19v1) nāma vikhyātaṃ sarvalaukikaiḥ || 27 ||
ātmeti akṣaro nāma śarīraṃ kṣararūpakam ||
oṃ(2)m (!) ity ekākṣaraṃ brahma kathaṃ deheṣu cātmanaḥ || 28 ||
akārasadṛśaṃ rūpaṃ dehātmeti praṇī(3)yate ||
pāṃcabhūtam idaṃ dehaṃ bhūtātmā nāma kathyate || 29 ||
tārakaṃ deharūpākhyaṃ pratyakṣaṃ pra(4)vadāmy aham ||
navapraṇavasaṃyuktaṃ navarūpāṇi tārakaṃ || 30 ||
kāśīpūrīnivāsastho vi(5)śvanātho jagadguruḥ ||
dehāṃte copadiśaṃti (!) dakṣiṇe karṇasaṃpuṭe || 31 ||
etāvatpraśna (!) ke(6)nāpi na kṛtaṃ bhūvanatraye (!) ||
etat sarvaṃ mayā khyātaṃ guhyād guhyataraṃ mahat || 32 ||
sūta uvā(7)ca ||
ṛṣisiddhagaṇā[[ḥ]] sarve sāṣṭāṃgaṃ praṇamaṃ stutaṃ || (!)
kṛtārtho haṃ kṛtārtho ham ahaṃ bhāvavi(20r1)varjitaḥ || 33 ||
tvatpraśādena prāptavyaṃ sākṣātkārātmarūpakam ||
darśitaṃ tava netre(2)ṣu anirvāco (!) bhavāmy aham || 34 ||
muhur muhur mukhe stotraṃ harṣeṇa gadagadaḥsvaram (!) ||
sa mu(3)ktaḥ sarvalokyeṣu (!) brahmasāyujyam āpnuyāt || 35 ||
rājarājeśvaraṃ yogaṃ śeṣamārgaṃ pra(4)śasyate ||
yeḥ (!) paṭhet bhaktiyuktena sa mukto nātra saṃśayaḥ || 36 |||| 236 || (fol. 19r6–20r4)
Colophon
iti (5) śrīpadmapurāṇe siddhāṃtaśāre kapilaṛṣisiddhasamvāde rājarājeśvarayoga(6)kathanaṃ nāma paṃcamo dhyāyaḥ || || 5 || || rāma || rāma || rāma || rāma || rāma || rāma || rāma || rāma (7) na jñānaṃ bhakṣate māṃsaṃ paradārāgamanaṃ bhavet na jñānaṃ caurakarmaṃ (!) ca madyapānaṃ tathaiva caḥ (!) || 1 || (!) (fol. 20r4–7)
Microfilm Details
Reel No. A 1328/17
Date of Filming 08-08-1988
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–8r, 11v–12r and 5v–16r
Catalogued by BK/SG
Date 02-02-2006
Bibliography